27 Nakshatra Mantas For Upliftment

1. Ashwini Nakshatra

नक्षत्र: अश्विनी वेद मंत्र:ॐ अश्विनौ तेजसाचक्षुः प्राणेन सरस्वती वीर्य्यम वाचेन्द्रो बलेनेन्द्राय दधुरिन्द्रियम । ॐ अश्विनी कुमाराभ्यो नमः । नक्षत्र देवता मंत्र:- ॐअश्विनी कुमाराभ्यां नमः नक्षत्र नाम मंत्र:- ॐ अश्वयुगभ्यां नमः।

God Ashwini Kumar Mantra in English: Om Ashwino TejSaaChakshoo Praanen Saraswati, Veeryyam VaaChendro BalenenDraay DhadhuRendriyam, Om Ashwini Kumaarabhyo Namah. Ashwini Devata Mantra (Nakshatra Devata Mantra)-Om Aswinikumarabhyam Namah || Nakshatra Nama Mantra – Om Asvayugabhyan Namah ।

2. Bharani Nakshatra Mantra

नक्षत्र : भरणी वेद मंत्र:ॐ यमायत्वा मखायत्वा सूर्यस्यत्वा तपसे देवस्यत्वा सवितामध्वा नक्तु पृथ्विया स गवं स्पृशस्पाहिअर्चिरसि शोचिरसि तपोसी। नक्षत्र देवता नाममंत्र:- ॐ यमाय नमः। नक्षत्र नाम मंत्र:- ॐ अपभरणीभ्यो नमः।

Bharani Nakshatra Gayatri Mantra in English – Om Yamaya Twa Makhaya Twa Suryasya Twa Tapase Devastwa Savita Madhwa Navatu Prithivya Samsprisspahi Archirasi Souchirasi Taposi | Nakshatra Devata Mantra – Om Yamaya Namah || Nakshatra Nama Mantra – Om Apabharnibhyo Namah||

3. Krittika Nakshatra Mantra

नक्षत्र: कृतिका वेद मंत्र:ॐ अयमग्नि सहत्रिणो वाजस्य शांति गवं वनस्पति: मूर्द्धा कबोरीणाम । ॐ अग्नये नमः । नक्षत्र देवता नाममंत्र:-ॐ आग्नेय नमः । नक्षत्र नाम मंत्र:- ॐ कृतिकाभ्यो नमः

Krittika Nakshatra Mantra in English – Om AyamAgni Sahatrino Vaajasya Shaanti, Gwwam Vanaspatih Moordha KaboriNama, Om Agnaye Namah| Nakshatra Devata Mantra – Om Agnaye Namah | Nakshatra Nama Mantra – Om Krittikabhyo Namah

4. Rohini Nakshatra Mantra

नक्षत्र: रोहिणी वेद मंत्र:ॐ ब्रहमजज्ञानं प्रथम पुरस्ताद्विसीमतः सूरुचोवेन आव: सबुधन्या उपमा अस्यविष्टाः स्तश्चयोनिम मतश्चविवाह ( सतश्चयोनिमस्तश्चविध: ) नक्षत्र देवता नाममंत्र:- ॐ ब्रम्हणे नमः। नक्षत्र नाम मंत्र:- ॐ रौहिण्यै नमः।

Rohini Nakshatra Mantra in English – Om BrahmJagyaanam Prathmam PurstaDwi Seematah, SooruChoven Aavah Sabhudhanya Upma, AsyaVishtah Satashch Yonim MatashchVivah|| Nakshatra Devata Mantra – Om Bramhane Namah Nakshatra Nama Mantra – Om Rohinnyae Namah

5. Mrigashira(Mirgasira) Nakshatra Mantra

नक्षत्र: मृगशिरा वेद मंत्र ॐ सोमधेनु गवं सोमाअवन्तुमाशु गवं सोमोवीर: कर्मणयन्ददाति यदत्यविदध्य गवं सभेयम्पितृ श्रवणयोम । ॐ चन्द्रमसे नमः । नक्षत्र देवता नाममंत्र :- ॐ चंद्रमसे नमः। नक्षत्र नाम मंत्र :- ॐ मृगशीर्षाय नमः।

Mrigashira Nakshatra Mantra in English – Om SomDhenu Gwwam SomaAvantuMaashu Gwwam, SomoVeerah KarmanyandDaati YadatayaVidhya Gwwam, SabheiyamPitram Shravan Yom I Om Chandramase Namat Nakshatra Devata Mantra – Om Chandramase Namah Nakshatra Nama Mantra – Om Mrigashirshaye Namaha

6. Ardra Nakshatra Mantra:

नक्षत्र: आर्द्रा वेद मंत्र ॐ नमस्ते रूद्र मन्यवSउतोत इषवे नम: बाहुभ्यां मुतते नम: । ॐ रुद्राय नमः। नक्षत्र देवता नाममंत्र:- ॐ रुद्राय नमः । नक्षत्र नाम मंत्र:- ॐ आर्द्रायै नमः।

Ardra Nakshatra Mantra in English – Om Namaste Rudra Manyavutot Ishve Namah, BaahuBhyaam Mutate Namahl Om Rudraay Namah Nakshatra Devata Mantra – Om Rudraay Namah I Nakshatra Nama Mantra – Om Ardraaye Namah

7. Punarvasu Nakshatra Mantra :

नक्षत्र: पुनर्वसु वेद मंत्र ॐ अदितिद्योरदितिरन्तरिक्षमदिति र्माता: स पिता स पुत्र: विश्वेदेवा अदिति: पंचजना अदितिजातम अदितिर्रजनित्तम । ॐ आदित्याय नमः । नक्षत्र देवता नाममंत्र :- ॐ आदित्यै नमः। नक्षत्र नाम मंत्र:- ॐ आर्द्रायै नमः।

Punarvasu Nakshatra Mantra in English – Om AditiDhyorDitirAntrikshamDiti RMaata Sa Pita, Sa Putrah Vishwedeva Aditih Panch Jana AditiJaatam, AditirRajNitvami Om Aadityaay Namah Nakshatra Devata Mantra – Om Aadityaay Namah Nakshatra Nama Mantra – Om Ardraaye Namah

8. Pushya Nakshatra Mantra:

नक्षत्र: पुष्य वेद मंत्र ॐ बृहस्पते अतियदौ अर्हाद दुमद्विभाति क्रतमज्जनेषु । यददीदयच्छवस ऋतप्रजात तदस्मासु द्रविण धेहि चित्रम । ॐ बृहस्पतये नमः नक्षत्र देवता नाममंत्र:-ॐ बृहस्पतये नमः। नक्षत्र नाम मंत्र:- ॐ पुष्याय नमः।

Pushya Nakshatra Mantra in English – Om Brihaspate Atiyadaryo Arhaad DumdwiBhaati Kritmajneishu Yaddeedyachhwas RitPraJaat Tadasmaasu Dravin Dhehi Chitram Om BrihasPatye Namah Nakshatra Devata Mantra – Om Brihaspatye Namah I Nakshatra Nama Mantra – Om Pushyaaye Namah

9. Ashlesha Nakshatra Mantra:

नक्षत्र: आश्लेषा वेद मंत्र ॐ नमोऽस्तु सर्पेभ्योये के च पृथ्विमनुः । ये अन्तरिक्षे यो देवितेभ्य: सर्पेभ्यो नमः । ॐ सर्पेभ्यो नमः। नक्षत्र देवता नाममंत्र:- ॐ सर्पेभ्यो नमः। नक्षत्र नाम मंत्र:- ॐ आश्लेषायै नमः।

Ashlesha Mantra in English – Om Namostu SarpeBhyoye Ke Chah PrithviManuhi Ye Antriksheiy Yo Devi Tebhyah SarpeBhyo Namah Om SarpeBhyo Namah | Nakshatra Devata Mantra – Om SarpeBhyo Namah! Nakshatra Nama Mantra – Om Ashleshaye Namah

10. Magha Nakshatra Mantra:

नक्षत्र: मघा वेद मंत्र ॐ पितृभ्यः स्वधायिभ्य स्वाधानमः पितामहेभ्यः स्वधायिभ्य: स्वधानमः | प्रपितामहेभ्य स्वधायिभ्य स्वधानमः अक्षन्न पितरोडमीमदन्त: पितरोतितृपन्त पितर:शुन्धव्म । ॐ पितरेभ्ये नम: । नक्षत्र देवता नाममंत्र:- ॐ पितृभ्यो नमः। नक्षत्र नाम मंत्र:- ॐ मघायै नमः

Magha Nakshatra ka Mantra in English – Om Pitribhah Swadhayibhyah Swadha Namah Mitamahebhyah Swadha Namah Prapitamahebhyah Swadhayibhyah swadha Namah Akshannopitaromimadananta Pitaroatitripantapitarah Pitarah Sundadhwam || Om Pitribhyo Namah || Nakshatra Devata Mantra – Om Pitribhyo Namah Nakshatra Nama Mantra – Om Maghaye Namah|

11. Purva Phalguni Nakshatra Mantra:

नक्षत्र: पुर्वा (फाल्गुनी) वेद मंत्र ॐ भगप्रणेतर्भगसत्यराधो भगे मां धियमुदवाददन्नः । भगप्रजाननाय गोभिरवैर्भगप्रणेतृभिर्नुवन्तः स्यामः । ॐ भगाय नमः। नक्षत्र देवता नाममंत्र:- ॐ भगाय नमः। नक्षत्र नाम मंत्र- ॐ पुर्व फाल्गुनीभ्यां नमः।

Purva Phalguni Nakshatra Mantra in English – Om Bhagprantetrbhag Satyaraadho Bhage Maam Dhiymudwaadann BhagPrajananaay Gobhirashvairbhagpraneitribhirnvantu Syaamah || Om Bhagaya Namah || Nakshatra Devata Mantra – Om Bhagaya Namah | Nakshatra Nama Mantra – Om PurvaPhalgunibhyan Namah 1

12. Uttara Phalguni Nakshatra Mantra :

नक्षत्र: उत्तरा (फाल्गुनी) वेद मंत्र ॐ दैव्या वद्धयूंच आगत गवं रथेन सूर्य्यतव्चा । मध्वायज्ञ गवं समञ्जायतं प्रत्नया यं वेनश्चित्रं देवानाम । ॐ अर्यमणे नमः । नक्षत्र देवता नाममंत्र :- ॐ अर्यने नमः नक्षत्र नाम मंत्र:- ॐ उत्तरा फाल्गुनीभ्यां नमः।

Uttara Phalguni Nakshatra Mantra in English – Om Daivya VadhVaryoo ch Aagat Gwwam Rathen Sooryatwachya  MadhvaYagya Gwwam SamanJaayetam Pratanya Yum VeinshChitram DevaNama Om Aryamane Namah Nakshatra Devata Mantra – Om Aryamane Namah || Nakshatra Nama Mantra – Om Uttara PurvaPhalgunibhyan Namah |

13. Hasta Nakshatra Mantra:

वेद मंत्र ॐ विभ्राडवृहन्विवतु सोम्यं मध्वार्युदधज्ञ पत्त व विहुतम वातजूतोयो अभि रक्षतित्मना प्रजा पुपोष: पुरुधाविराजति । ॐ सावित्रे नमः। नक्षत्र देवता नाममंत्र :- ॐ सवित्रे नमः। नक्षत्र नाम मंत्र- ॐ हस्ताय नमः

The Vedic mantra is: ॐ Vibhraḍavṛhanvivatu somyām madhvaryudhajñā patta va vihutama vātajutoyo abhi rakṣatītmana prajā pupoṣaḥ puruḍhavirajāti. ॐ Savitree Namah. Constellation Deity Name Mantra :- ॐ सवित्रे नमः। Name of the constellation Mantra- ॐ Hastaaya Namah

14. Chitra Nakshatra Mantra :

नक्षत्र : चित्रा वेद मंत्र ॐ त्वष्टातुरीयो अधुत इन्द्रागी पुष्टिवर्द्धनम । द्विपदापदाया: च्छन्द इन्द्रियमुक्षा गौत्र वयोदधुः । त्वष्ट्रेनमः । ॐ विश्वकर्मणे नमः । नक्षत्र देवता नाममंत्र- ॐ त्वष्ट्रे नमः। नक्षत्र नाम मंत्र-ॐ चित्रायै नमः।

Constellation: Chitra Veda Mantra ॐ Tvashtaturyo Adhuta Indragi Pushtivardhanam. The two-legged animals, the chants, the senses, the liberation, the Gautrain, and the youth were born. Om Tvashtrenamah । om Visvakarmaṇe namaḥ । Constellation Deity Name Mantra- ॐ Tvashtre Namah. Name of the constellation Mantra-Om Chitrayai Namah.

15. Swati Nakshatra Mantra:

नक्षत्र : स्वाती वेद मंत्र ॐ वायरन्नरदि बुधः सुमेध श्वेत सिशिक्तिनो युतामभि श्री तं वायवे सुमनसा वितस्थुर्विश्वेनरः स्वपत्थ्या निचक्रुः । ॐ वायव नमः । नक्षत्र देवता नाममंत्र:- ॐ वायवे नमः। नक्षत्र नाम मंत्र:- ॐ स्वात्यै नमः।

Constellation: Swati Veda Mantra ॐ The wind-god, Mercury, the moon-god, the moon-god, the moon-god, the moon-god, the moon-god, the moon-god, the moon-god, the moon-god, the moon-god, the moon-god, the moon-god, the moon-god, the moon-god, the moon-god, the moon-god, the moon-god, the moon-god. ॐ Vayava Namah । Name Mantra of the Constellation Deity:- ॐ वायवे नमः. Name of the constellation Mantra:- ॐ Swatyai Namah.

16. Vishakha Nakshatra Mantra:

नक्षत्रः विशाखा वेद मंत्र ॐ इन्द्रानगी आगत गवं सुतं गार्भिर्नमो वरेण्यम । अस्य पात घियोषिता । ॐ इन्द्रानगीभ्यां नमः । नक्षत्र देवता नाममंत्र:- ॐ इंद्राग्नीभ्यां नमः

Constellation Vishakha Vedic Mantra ॐ Indranagi Agata Gavam Sutam Garbhi Namo Varenyam. This is the fall of the ghee woman. ॐ Indranagibhyai namaḥ । Constellation Deity Name Mantra:- ॐ Indragnibhya Namah

17. Anuradha Nakshatra Mantra :

नक्षत्र : अनुराधा वेद मंत्र ॐ नमो मित्रस्यवरुणस्य चक्षसे महो देवाय तदृत गवं सपर्यत दूरदृशे देव जाताय केतवे दिवस्पुत्राय सूर्योयश गवं सत । ॐ मित्राय नमः । नक्षत्र देवता नाममंत्र:- ॐ मित्राय नमः । नक्षत्र नाम मंत्र:- ॐ अनुराधाभ्यो नमः।

The constellation Anuradhā is the Vedic mantra: ‘Om Namo Mitra, you are the eye of Varuṇa, the great deity, and you are the source of all cows. ॐ Mitraaya Namah । Constellation Deity Name Mantra:- ॐ Mitraaya Namah. Name of the constellation Mantra:- ॐ Anuradhabhyo Namah.

18. Jyeshta Nakshatra Mantra :

नक्षत्र: जेष्ठा वेद मंत्र ॐ त्राताभिंद्रमबितारमिंद्र गवं हवेसुहव गवं शूरमिंद्रम वहयामि शक्रं पुरुहूतभिंद्र गवं स्वास्ति नो मधवा धात्चिन्द्रः । ॐ इन्द्राय नमः । नक्षत्र देवता नाममंत्र:-ॐ इंद्राय नमः। नक्षत्र नाम मंत्र- ॐ जेष्ठायै नमः।

The constellation is the eldest Vedic mantra. ॐ Indraaya Namah । Constellation Deity Name Mantra:-Om Indraya Namah. Name of the constellation Mantra- ॐ Jeshtayai Namah.

19. Mool Nakshatra Mantra :

नक्षत्र: मूळ वेद मंत्र ॐ मातेवपुत्रम पृथिवी पुरीष्यमग्नि गवं स्वयोनावभारुषा ता विश्वेदेवऋतुभि: संविदानः प्रजापति विश्वकर्मा विमुञ्च्त । ॐ निऋतये नमः । नक्षत्र देवता नाममंत्र:- ॐ निऋतये नमः । नक्षत्र नाम मंत्र:-ॐ मुलाय नमः।

The constellation is the root of the Vedic mantra: ॐ The creator, Viśvakarmā, Who is the creator of the universe, released the earth, the earth, the sacrificial fire, and the cow from his Own womb. ॐ Nirritaye Namah । Name Mantra of the Constellation Deity:- ॐ Nirritaye Namah. Name of the constellation Mantra:-Om Mulaya Namah.

20. Poorvashada(Purvashada) Nakshatra Mantra :

नक्षत्र: पूर्वाषाढा वेद मंत्र ॐ अपाघ मम कील्वषम पकृल्यामपोरप: अपामार्गत्तमस्मद यदुः स्वपन्य-सुवः । ॐ अदुभ्यो नमः । नक्षत्र देवता न

Constellation: Pūrvāṣāḍhā Veda Mantra ॐ Apagha mama kilvaṣam pakṛlyāmaporapa: apamargattamasmada yaduḥ svapanya-suvaḥ. ॐ Adubhyo Namah । The constellations are not gods

21. Uttarashada Nakshatra Mantra:

नक्षत्र: उत्तराषाढा वेद मंत्र ॐ विश्वे अद्य मरुत विश्वउतो विश्वे भवत्यग्नयः समिद्धाः विश्वेनोदेवा अवसागमन्तु विश्वेमस्तु द्रविणं बाजो अस्मै । नक्षत्र देवता नाममंत्र:- ॐ विशेभ्यो देवेभ्यो नमः नक्षत्र नाम मंत्र:-ॐ उत्तराषाढाभ्यां नमः।

Constellation: Uttarashadha Vedic Mantra ॐ Visve Adya Marut Visvauta Visve Bhavatya Agni Samidha Visvenodeva Avasagamantu Visvemastu Dravinam Bajo Asami. Constellation Deity Name Mantra:- ॐ Vishebhyo Devabhyo Namah Constellation Name Mantra:- ॐ Uttarashadhabhya Namah.

22. Shravana Nakshatra Mantra:

नक्षत्र: श्रवण वेद मंत्र ॐ विष्णोरराटमसि विष्णो श्रपत्रेस्थो विष्णो स्युरसिविष्णो धुर्वासि वैष्णवमसि विजवेत्वा । ॐ विष्णवे नमः । नक्षत्र देवता नाममंत्र:- ॐ विष्णवे नमः। नक्षत्र नाम मंत्र:-ॐ श्रवणाय नमः।

The constellation Śravaṇa is the Vedic mantra: ‘Om Vishṇoraratamasi Viṣṇo śrapatrastāsi Viṣṇu syurasi Viṣṇu dhurvāsi Vaiṣṇavamasi vijavetvā. ॐ Vishnuve Namah । Constellation Deity Name Mantra:- ॐ विष्णवे नमः. Name of the constellation Mantra:-Om Shravanaya Namah.

23. Dhanishta Nakshatra Mantra:

नक्षत्र: धनिष्ठा वेद मंत्र ॐ वसो:पवित्रमसि शतधारंवसोः पवित्रमसि सहनधारम । देवस्त्वासविता पुनातुवसो: पवित्रेणशतधारेण सुप्ताकामधुक्षः । ॐ वसुभ्यो नमः । नक्षत्र देवता नाममंत्र:- ॐ वसुभ्यो नमः। नक्षत्र नाम मंत्र:- ॐ धनिष्ठायै नमः।

The constellation Dhanishtha is the Vedic mantra: ॐ Vaso:Pavitramasi śatadhāraṁvasoḥ Pavitramasi sahanadhāram. May the sun-god, Who is asleep, purify you with the holy hundred-stream of Vasu. ॐ Vasubhyo Namah । Constellation Deity Name Mantra:- ॐ Vasubhyo Namah. Name of the constellation Mantra:- ॐ Dhanishthaai Namah.

24. Shatabhisha(Satabhisha) Nakshatra Mantra:

नक्षत्र: शतभिषा वेद मंत्र ॐ वरुणस्योत्त्मभनमसिवरुणस्यस्कुं मसर्जनी स्थो वरुणस्य ऋतसदन्य सि वरुण स्थऋतमदन ससि वरुणस्यऋतसदनमसि । ॐ वरुणाय नमः । नक्षत्र देवता नाममंत्र:- ॐ वरुणाय नमः । नक्षत्र नाम मंत्र:-ॐ शतभिषजे नमः |

The constellation Śatabhiṣa is the Vedic mantra: ॐ Varuṇasyottambhanamasi Varuṇasyaskum masarjanī stho Varuṇasya ṛtasadanya si Varuṇasya ṛtamadana sasi Varuṇasya ṛtasadanamasi. ॐ Varunaya Namah । Name of the constellation deity:- ॐ Varunaya Namah. Nakshatra Name Mantra:-Om Shatabhishaje Namah |

25. Purvabhadra Nakshatra Mantra :

नक्षत्र: पुर्वाभाद्रपदा वेद मंत्र ॐ उतनाहिजन्यः श्रृणोत्वज एकपापृथिवी समुद्रः विश्वेदेवा ऋता वृधो हुवाना स्तुतामंत्रा कविशस्ता अवन्तु । ॐ अजैकपदे नमः। नक्षत्र देवता नाममंत्र:-ॐ अजैकपदे नमः। नक्षत्र नाम मंत्र:- ॐ पुर्वाप्रोष्ठपत्र्यां नमः।

Constellation: Purvabhadrapada Veda Mantra ॐ Utanahijanyaḥ śṛṇotvaja ekapāpṛthivī samudraḥ Viśvedeva ṛtā vṛdho hūvāna stutāmantra kaviśasta avantu. ॐ Ajaikapade Namah. Constellation Deity Name Mantra:-Om Ajaikapade Namah. Name of the constellation Mantra:- ॐ Purvaproshtapatryam Namah.

26. Uttarabhadrapada Nakshatra Mantra:

नक्षत्र : उत्तराभाद्रपदा वेद मंत्र ॐ शिवोनामासिस्वधितिस्तो पिता नमस्तेऽस्तुमामाहि गर्व सो निर्वत्तयाम्यायुषेऽत्राद्याय प्रजननायर रायपोषाय ( सुप्रजास्वाय)। नक्षत्र देवता नाममंत्र:- ॐ अहिर्बुधन्याय नमः। नक्षत्र नाम मंत्र:-ॐ उत्तरप्रोष्ठपदभ्यां नमः।

Om Namaḥ Śivāya)

Constellation : Uttarabhadrapada Veda Mantra ॐ Shivonamasisvadhitisto pita namaste astumamahi garva so nirvattayamyayushe atradyaya prajananayara rayaposhaya ( suprajasvaya). Constellation Deity Name Mantra:- ॐ Ahirbudhanyaya Namah. Mantra for the name of the constellation:-Om Uttaraproshtapadabhya Namah.

27. Revati Nakshatra Mantra:

नक्षत्र : रेवती वेद मंत्र ॐ पूषन तव व्रते वय नरिषेभ्य कदाचन । स्तोतारस्तेइहस्मसि । ॐ पूषणे नमः । नक्षत्र देवता नाममंत्र- ॐ पूष्णे नमः। नक्षत्र नाम मंत्र-ॐ रेवत्यै नमः।

Constellation : Revati Vedic Mantra ॐ Pūṣāṇa, you have never been able to observe your vows to men. Stotarasteihsmasi. ॐ Pooshane Namah । Name Mantra of the Constellation Deity- ॐ ूषने नमः। name of the constellation Mantra-Om Revati Namah.

Shri Krishna & The Shankara Experience

Shri Krishna is a loving spiritual master, teacher, personal guide, clairvoyant, empath, and mystic. He has served thousands of earnest seekers by providing profound answers to their challenges and actionable guidance toward their Self-mastery. He helps spiritually-minded souls connect with their vast, expanded inner Selves to navigate any situation, transcend any circumstance, and liberate in every moment.

Shri Krishna’s mission is to help others source their boundless creativity and joy, embody virtue, heal the depths of their Beings, find the most resounding clarity, and master their lives. He created the divine portal Shankara as a living, relatable oracle to help humanity build inner pathways to The Unlimited, All-Knowing, All-Conscious Universe.

Shri Krishna created The Shankara Experience ™ at TheShankaraExperience.com.

Visit ShriKrishna.com to connect and learn more.

Shri Krishna
Author: Shri Krishna

Shopping Cart